सरस्वती मया दृष्टा वीणापुस्तकधारिणी । हंसवाहनसंयुक्ता विधादानं करोतु मे ॥१॥ प्रथमं भारती नाम द्धितीयं च सरस्वती । तृतीयं शारदादेवी चतुर्थ हंसवाहनी ॥२॥ पंचम तु जगन्माता षष्टम् वागीश्वरी तथा । सप्तमं चैव कौमारी अष्टम् वरदायिनी ॥३॥ नवमं वद्धिदात्री च दशमं वह्मचारिणी । एकादशं चन्द्रघन्टा द्धादशं भुवनेश्वरी ॥४॥ द्धादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नर । जिह्वाग्रे वसति तस्य वह्मरुपा सरस्वती ॥५॥ |
Monday, February 7, 2011
सरस्वती स्तोत्रम्
सरस्वती स्तोत्रम्
सरस्वती मया दृष्टा वीणापुस्तकधारिणी । हंसवाहनसंयुक्ता विधादानं करोतु मे ॥१॥ प्रथमं भारती नाम द्धितीयं च सरस्वती । तृतीयं शारदादेवी चतुर्थ हंसवाहनी ॥२॥ पंचम तु जगन्माता षष्टम् वागीश्वरी तथा । सप्तमं चैव कौमारी अष्टम् वरदायिनी ॥३॥ नवमं वद्धिदात्री च दशमं वह्मचारिणी । एकादशं चन्द्रघन्टा द्धादशं भुवनेश्वरी ॥४॥ द्धादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नर । जिह्वाग्रे वसति तस्य वह्मरुपा सरस्वती ॥५॥ |
सरस्वती स्तोत्रम्
सर्स्वती सुन्दर मुर्ती तिम्रो
हो कस्तो उजल रुप तिम्रो
उ हास बहानमा च्अडेकी
सेतो साफा पैरन म फुल्एकी
बिना लिएको कर एक तिम्रो
किताब अर्को कर्मामा छ तिम्रो
देवी तिमी बुदि बिबेक दिन्छौ
मुहान हरु कि खानि हौ
आमा तिमीमा अती भक्ती राखी
तिम्रा दुई कोमल पाउ माथि
झुकाउदै नाथ प्रणाम गर्छु
बिद्या मिलोस असिक निर्त्य माग्छु
पद्छु सधैं पढ्न सिकाइ देउ
लेक्छु सधैं लेख्न लगाइ देउ
अज्ञान को नाश गरी देउ
हे सर्स्वर्ती ज्ञान बडाइ देउ
Subscribe to:
Posts (Atom)